ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 6:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

lOkAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAn gantuM bhOjyadravyANi krEtunjca bhavAn tAn visRjatu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুৰ্দিক্ষু গ্ৰামান্ গন্তুং ভোজ্যদ্ৰৱ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুর্দিক্ষু গ্রামান্ গন্তুং ভোজ্যদ্রৱ্যাণি ক্রেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

လောကာနာံ ကိမပိ ခါဒျံ နာသ္တိ, အတၑ္စတုရ္ဒိက္ၐု ဂြာမာန် ဂန္တုံ ဘောဇျဒြဝျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

લોકાનાં કિમપિ ખાદ્યં નાસ્તિ, અતશ્ચતુર્દિક્ષુ ગ્રામાન્ ગન્તું ભોજ્યદ્રવ્યાણિ ક્રેતુઞ્ચ ભવાન્ તાન્ વિસૃજતુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

lokAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAn gantuM bhojyadravyANi kretuJca bhavAn tAn visRjatu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 6:36
6 अन्तरसन्दर्भाः  

kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|


tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|


tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|


tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti tad dRSTvA kEna madvastraM spRSTamiti kutaH kathayati?


atha divAntE sati ziSyA Etya yIzumUcirE, idaM vijanasthAnaM dinanjcAvasannaM|


tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH?