anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
मार्क 6:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha divAntE sati ziSyA Etya yIzumUcirE, idaM vijanasthAnaM dinanjcAvasannaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ दिवान्ते सति शिष्या एत्य यीशुमूचिरे, इदं विजनस्थानं दिनञ्चावसन्नं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ দিৱান্তে সতি শিষ্যা এত্য যীশুমূচিৰে, ইদং ৱিজনস্থানং দিনঞ্চাৱসন্নং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ দিৱান্তে সতি শিষ্যা এত্য যীশুমূচিরে, ইদং ৱিজনস্থানং দিনঞ্চাৱসন্নং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဒိဝါန္တေ သတိ ၑိၐျာ ဧတျ ယီၑုမူစိရေ, ဣဒံ ဝိဇနသ္ထာနံ ဒိနဉ္စာဝသန္နံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ દિવાન્તે સતિ શિષ્યા એત્ય યીશુમૂચિરે, ઇદં વિજનસ્થાનં દિનઞ્ચાવસન્નં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha divAnte sati ziSyA etya yIzumUcire, idaM vijanasthAnaM dinaJcAvasannaM| |
anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
tadA yIzu rnAvO bahirgatya lOkAraNyAnIM dRSTvA tESu karuNAM kRtavAn yatastE'rakSakamESA ivAsan tadA sa tAna nAnAprasaggAn upadiSTavAn|
lOkAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAn gantuM bhOjyadravyANi krEtunjca bhavAn tAn visRjatu|