मार्क 6:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO lOkanivahastESAM sthAnAntarayAnaM dadarza, anEkE taM paricitya nAnApurEbhyaH padairvrajitvA javEna taiSAmagrE yIzOH samIpa upatasthuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो लोकनिवहस्तेषां स्थानान्तरयानं ददर्श, अनेके तं परिचित्य नानापुरेभ्यः पदैर्व्रजित्वा जवेन तैषामग्रे यीशोः समीप उपतस्थुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো লোকনিৱহস্তেষাং স্থানান্তৰযানং দদৰ্শ, অনেকে তং পৰিচিত্য নানাপুৰেভ্যঃ পদৈৰ্ৱ্ৰজিৎৱা জৱেন তৈষামগ্ৰে যীশোঃ সমীপ উপতস্থুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো লোকনিৱহস্তেষাং স্থানান্তরযানং দদর্শ, অনেকে তং পরিচিত্য নানাপুরেভ্যঃ পদৈর্ৱ্রজিৎৱা জৱেন তৈষামগ্রে যীশোঃ সমীপ উপতস্থুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော လောကနိဝဟသ္တေၐာံ သ္ထာနာန္တရယာနံ ဒဒရ္ၑ, အနေကေ တံ ပရိစိတျ နာနာပုရေဘျး ပဒဲရွြဇိတွာ ဇဝေန တဲၐာမဂြေ ယီၑေား သမီပ ဥပတသ္ထုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો લોકનિવહસ્તેષાં સ્થાનાન્તરયાનં દદર્શ, અનેકે તં પરિચિત્ય નાનાપુરેભ્યઃ પદૈર્વ્રજિત્વા જવેન તૈષામગ્રે યીશોઃ સમીપ ઉપતસ્થુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato lokanivahasteSAM sthAnAntarayAnaM dadarza, aneke taM paricitya nAnApurebhyaH padairvrajitvA javena taiSAmagre yIzoH samIpa upatasthuH| |
tadA yIzu rnAvO bahirgatya lOkAraNyAnIM dRSTvA tESu karuNAM kRtavAn yatastE'rakSakamESA ivAsan tadA sa tAna nAnAprasaggAn upadiSTavAn|
tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan|
ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|