tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|
मार्क 6:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मात् भूपोऽतिदुःखितः, तथापि स्वशपथस्य सहभोजिनाञ्चानुरोधात् तदनङ्गीकर्त्तुं न शक्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাৎ ভূপোঽতিদুঃখিতঃ, তথাপি স্ৱশপথস্য সহভোজিনাঞ্চানুৰোধাৎ তদনঙ্গীকৰ্ত্তুং ন শক্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাৎ ভূপোঽতিদুঃখিতঃ, তথাপি স্ৱশপথস্য সহভোজিনাঞ্চানুরোধাৎ তদনঙ্গীকর্ত্তুং ন শক্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာတ် ဘူပေါ'တိဒုးခိတး, တထာပိ သွၑပထသျ သဟဘောဇိနာဉ္စာနုရောဓာတ် တဒနင်္ဂီကရ္တ္တုံ န ၑက္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માત્ ભૂપોઽતિદુઃખિતઃ, તથાપિ સ્વશપથસ્ય સહભોજિનાઞ્ચાનુરોધાત્ તદનઙ્ગીકર્ત્તું ન શક્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAt bhUpo'tiduHkhitaH, tathApi svazapathasya sahabhojinAJcAnurodhAt tadanaGgIkarttuM na zaktaH| |
tatO rAjA zuzOca, kintu bhOjanAyOpavizatAM sagginAM svakRtazapathasya cAnurOdhAt tat pradAtuma AdidEza|
atha tUrNaM bhUpasamIpam Etya yAcamAnAvadat kSaNEsmin yOhanO majjakasya ziraH pAtrE nidhAya dEhi, Etad yAcE'haM|