sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|
मार्क 6:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tUrNaM bhUpasamIpam Etya yAcamAnAvadat kSaNEsmin yOhanO majjakasya ziraH pAtrE nidhAya dEhi, Etad yAcE'haM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तूर्णं भूपसमीपम् एत्य याचमानावदत् क्षणेस्मिन् योहनो मज्जकस्य शिरः पात्रे निधाय देहि, एतद् याचेऽहं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তূৰ্ণং ভূপসমীপম্ এত্য যাচমানাৱদৎ ক্ষণেস্মিন্ যোহনো মজ্জকস্য শিৰঃ পাত্ৰে নিধায দেহি, এতদ্ যাচেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তূর্ণং ভূপসমীপম্ এত্য যাচমানাৱদৎ ক্ষণেস্মিন্ যোহনো মজ্জকস্য শিরঃ পাত্রে নিধায দেহি, এতদ্ যাচেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တူရ္ဏံ ဘူပသမီပမ် ဧတျ ယာစမာနာဝဒတ် က္ၐဏေသ္မိန် ယောဟနော မဇ္ဇကသျ ၑိရး ပါတြေ နိဓာယ ဒေဟိ, ဧတဒ် ယာစေ'ဟံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તૂર્ણં ભૂપસમીપમ્ એત્ય યાચમાનાવદત્ ક્ષણેસ્મિન્ યોહનો મજ્જકસ્ય શિરઃ પાત્રે નિધાય દેહિ, એતદ્ યાચેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tUrNaM bhUpasamIpam etya yAcamAnAvadat kSaNesmin yohano majjakasya ziraH pAtre nidhAya dehi, etad yAce'haM| |
sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|
tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,
tataH sA bahi rgatvA svamAtaraM papraccha kimahaM yAciSyE? tadA sAkathayat yOhanO majjakasya ziraH|
tasmAt bhUpO'tiduHkhitaH, tathApi svazapathasya sahabhOjinAnjcAnurOdhAt tadanaggIkarttuM na zaktaH|