sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|
मार्क 6:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sA bahi rgatvA svamAtaraM papraccha kimahaM yAciSyE? tadA sAkathayat yOhanO majjakasya ziraH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सा बहि र्गत्वा स्वमातरं पप्रच्छ किमहं याचिष्ये? तदा साकथयत् योहनो मज्जकस्य शिरः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সা বহি ৰ্গৎৱা স্ৱমাতৰং পপ্ৰচ্ছ কিমহং যাচিষ্যে? তদা সাকথযৎ যোহনো মজ্জকস্য শিৰঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সা বহি র্গৎৱা স্ৱমাতরং পপ্রচ্ছ কিমহং যাচিষ্যে? তদা সাকথযৎ যোহনো মজ্জকস্য শিরঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သာ ဗဟိ ရ္ဂတွာ သွမာတရံ ပပြစ္ဆ ကိမဟံ ယာစိၐျေ? တဒါ သာကထယတ် ယောဟနော မဇ္ဇကသျ ၑိရး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સા બહિ ર્ગત્વા સ્વમાતરં પપ્રચ્છ કિમહં યાચિષ્યે? તદા સાકથયત્ યોહનો મજ્જકસ્ય શિરઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sA bahi rgatvA svamAtaraM papraccha kimahaM yAciSye? tadA sAkathayat yohano majjakasya ziraH| |
sA kumArI svIyamAtuH zikSAM labdhA babhASE, majjayituryOhana uttamAggaM bhAjanE samAnIya mahyaM vizrANaya|
tadAnOM yOhnnAmA majjayitA yihUdIyadEzasya prAntaram upasthAya pracArayan kathayAmAsa,
atha tUrNaM bhUpasamIpam Etya yAcamAnAvadat kSaNEsmin yOhanO majjakasya ziraH pAtrE nidhAya dEhi, Etad yAcE'haM|