tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|
मार्क 6:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa tatsthAnAt prasthAya svapradEzamAgataH ziSyAzca tatpazcAd gatAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स तत्स्थानात् प्रस्थाय स्वप्रदेशमागतः शिष्याश्च तत्पश्चाद् गताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স তৎস্থানাৎ প্ৰস্থায স্ৱপ্ৰদেশমাগতঃ শিষ্যাশ্চ তৎপশ্চাদ্ গতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স তৎস্থানাৎ প্রস্থায স্ৱপ্রদেশমাগতঃ শিষ্যাশ্চ তৎপশ্চাদ্ গতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ တတ္သ္ထာနာတ် ပြသ္ထာယ သွပြဒေၑမာဂတး ၑိၐျာၑ္စ တတ္ပၑ္စာဒ် ဂတား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ તત્સ્થાનાત્ પ્રસ્થાય સ્વપ્રદેશમાગતઃ શિષ્યાશ્ચ તત્પશ્ચાદ્ ગતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa tatsthAnAt prasthAya svapradezamAgataH ziSyAzca tatpazcAd gatAH| |
tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|
tEna taM nAsaratIyaM kathayiSyanti, yadEtadvAkyaM bhaviSyadvAdibhirukttaM tat saphalamabhavat|
tadA yIzustEbhyO'kathayat svadEzaM svakuTumbAn svaparijanAMzca vinA kutrApi bhaviSyadvAdI asatkRtO na bhavati|