ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa yIzuM dUrAt pazyannEva dhAvan taM praNanAma ucairuvaMzcOvAca,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স যীশুং দূৰাৎ পশ্যন্নেৱ ধাৱন্ তং প্ৰণনাম উচৈৰুৱংশ্চোৱাচ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স যীশুং দূরাৎ পশ্যন্নেৱ ধাৱন্ তং প্রণনাম উচৈরুৱংশ্চোৱাচ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ ယီၑုံ ဒူရာတ် ပၑျန္နေဝ ဓာဝန် တံ ပြဏနာမ ဥစဲရုဝံၑ္စောဝါစ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ યીશું દૂરાત્ પશ્યન્નેવ ધાવન્ તં પ્રણનામ ઉચૈરુવંશ્ચોવાચ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa yIzuM dUrAt pazyanneva dhAvan taM praNanAma ucairuvaMzcovAca,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:6
7 अन्तरसन्दर्भाः  

divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|


hE sarvvOparisthEzvaraputra yIzO bhavatA saha mE kaH sambandhaH? ahaM tvAmIzvarENa zApayE mAM mA yAtaya|


tatO bhUtA bahubhyO nirgatya cItzabdaM kRtvA ca babhASirE tvamIzvarasya putrO'bhiSiktatrAtA; kintu sObhiSiktatrAtEti tE vividurEtasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSEdha|


sAsmAkaM paulasya ca pazcAd Etya prOccaiH kathAmimAM kathitavatI, manuSyA EtE sarvvOparisthasyEzvarasya sEvakAH santO'smAn prati paritrANasya mArgaM prakAzayanti|


Eka IzvarO 'stIti tvaM pratyESi| bhadraM karOSi| bhUtA api tat pratiyanti kampantE ca|