ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

দিৱানিশং সদা পৰ্ৱ্ৱতং শ্মশানঞ্চ ভ্ৰমিৎৱা চীৎশব্দং কৃতৱান্ গ্ৰাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

দিৱানিশং সদা পর্ৱ্ৱতং শ্মশানঞ্চ ভ্রমিৎৱা চীৎশব্দং কৃতৱান্ গ্রাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဒိဝါနိၑံ သဒါ ပရွွတံ ၑ္မၑာနဉ္စ ဘြမိတွာ စီတ္ၑဗ္ဒံ ကၖတဝါန် ဂြာဝဘိၑ္စ သွယံ သွံ ကၖတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

દિવાનિશં સદા પર્વ્વતં શ્મશાનઞ્ચ ભ્રમિત્વા ચીત્શબ્દં કૃતવાન્ ગ્રાવભિશ્ચ સ્વયં સ્વં કૃતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

divAnizaM sadA parvvataM zmazAnaJca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:5
5 अन्तरसन्दर्भाः  

janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|


sa yIzuM dUrAt pazyannEva dhAvan taM praNanAma ucairuvaMzcOvAca,


yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|