janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|
मार्क 5:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দিৱানিশং সদা পৰ্ৱ্ৱতং শ্মশানঞ্চ ভ্ৰমিৎৱা চীৎশব্দং কৃতৱান্ গ্ৰাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দিৱানিশং সদা পর্ৱ্ৱতং শ্মশানঞ্চ ভ্রমিৎৱা চীৎশব্দং কৃতৱান্ গ্রাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒိဝါနိၑံ သဒါ ပရွွတံ ၑ္မၑာနဉ္စ ဘြမိတွာ စီတ္ၑဗ္ဒံ ကၖတဝါန် ဂြာဝဘိၑ္စ သွယံ သွံ ကၖတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દિવાનિશં સદા પર્વ્વતં શ્મશાનઞ્ચ ભ્રમિત્વા ચીત્શબ્દં કૃતવાન્ ગ્રાવભિશ્ચ સ્વયં સ્વં કૃતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script divAnizaM sadA parvvataM zmazAnaJca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn| |
janairvAraM nigaPaiH zRgkhalaizca sa baddhOpi zRgkhalAnyAkRSya mOcitavAn nigaPAni ca bhaMktvA khaNPaM khaNPaM kRtavAn kOpi taM vazIkarttuM na zazaka|
yUyaM zaitAn pituH santAnA EtasmAd yuSmAkaM piturabhilASaM pUrayatha sa A prathamAt naraghAtI tadantaH satyatvasya lEzOpi nAsti kAraNAdataH sa satyatAyAM nAtiSThat sa yadA mRSA kathayati tadA nijasvabhAvAnusArENaiva kathayati yatO sa mRSAbhASI mRSOtpAdakazca|