panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
मार्क 5:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदनञ्च कुरुथ? कन्या न मृता निद्राति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মান্ নিৱেশনং প্ৰৱিশ্য প্ৰোক্তৱান্ যূযং কুত ইত্থং কলহং ৰোদনঞ্চ কুৰুথ? কন্যা ন মৃতা নিদ্ৰাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মান্ নিৱেশনং প্রৱিশ্য প্রোক্তৱান্ যূযং কুত ইত্থং কলহং রোদনঞ্চ কুরুথ? কন্যা ন মৃতা নিদ্রাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာန် နိဝေၑနံ ပြဝိၑျ ပြောက္တဝါန် ယူယံ ကုတ ဣတ္ထံ ကလဟံ ရောဒနဉ္စ ကုရုထ? ကနျာ န မၖတာ နိဒြာတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માન્ નિવેશનં પ્રવિશ્ય પ્રોક્તવાન્ યૂયં કુત ઇત્થં કલહં રોદનઞ્ચ કુરુથ? કન્યા ન મૃતા નિદ્રાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAn nivezanaM pravizya proktavAn yUyaM kuta itthaM kalahaM rodanaJca kurutha? kanyA na mRtA nidrAti| |
panthAnaM tyaja, kanyEyaM nAmriyata nidritAstE; kathAmEtAM zrutvA tE tamupajahasuH|
tasya bhajanagRhAdhipasya nivEzanasamIpam Agatya kalahaM bahurOdanaM vilApanjca kurvvatO lOkAn dadarza|
tasmAttE tamupajahasuH kintu yIzuH sarvvAna bahiSkRtya kanyAyAH pitarau svasagginazca gRhItvA yatra kanyAsIt tat sthAnaM praviSTavAn|
tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|
EtatkAraNAd yuSmAkaM bhUrizO lOkA durbbalA rOgiNazca santi bahavazca mahAnidrAM gatAH|
jAgratO nidrAgatA vA vayaM yat tEna prabhunA saha jIvAmastadarthaM sO'smAkaM kRtE prANAn tyaktavAn|