vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
मार्क 5:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasya bhajanagRhAdhipasya nivEzanasamIpam Agatya kalahaM bahurOdanaM vilApanjca kurvvatO lOkAn dadarza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलापञ्च कुर्व्वतो लोकान् ददर्श। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুৰোদনং ৱিলাপঞ্চ কুৰ্ৱ্ৱতো লোকান্ দদৰ্শ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুরোদনং ৱিলাপঞ্চ কুর্ৱ্ৱতো লোকান্ দদর্শ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသျ ဘဇနဂၖဟာဓိပသျ နိဝေၑနသမီပမ် အာဂတျ ကလဟံ ဗဟုရောဒနံ ဝိလာပဉ္စ ကုရွွတော လောကာန် ဒဒရ္ၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્ય ભજનગૃહાધિપસ્ય નિવેશનસમીપમ્ આગત્ય કલહં બહુરોદનં વિલાપઞ્ચ કુર્વ્વતો લોકાન્ દદર્શ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasya bhajanagRhAdhipasya nivezanasamIpam Agatya kalahaM bahurodanaM vilApaJca kurvvato lokAn dadarza| |
vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|
aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;
tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|
tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|