ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasya bhajanagRhAdhipasya nivEzanasamIpam Agatya kalahaM bahurOdanaM vilApanjca kurvvatO lOkAn dadarza|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलापञ्च कुर्व्वतो लोकान् ददर्श।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুৰোদনং ৱিলাপঞ্চ কুৰ্ৱ্ৱতো লোকান্ দদৰ্শ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্য ভজনগৃহাধিপস্য নিৱেশনসমীপম্ আগত্য কলহং বহুরোদনং ৱিলাপঞ্চ কুর্ৱ্ৱতো লোকান্ দদর্শ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျ ဘဇနဂၖဟာဓိပသျ နိဝေၑနသမီပမ် အာဂတျ ကလဟံ ဗဟုရောဒနံ ဝိလာပဉ္စ ကုရွွတော လောကာန် ဒဒရ္ၑ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્ય ભજનગૃહાધિપસ્ય નિવેશનસમીપમ્ આગત્ય કલહં બહુરોદનં વિલાપઞ્ચ કુર્વ્વતો લોકાન્ દદર્શ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasya bhajanagRhAdhipasya nivezanasamIpam Agatya kalahaM bahurodanaM vilApaJca kurvvato lokAn dadarza|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:38
8 अन्तरसन्दर्भाः  

vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|


aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|


aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;


tasmAn nivEzanaM pravizya prOktavAn yUyaM kuta itthaM kalahaM rOdananjca kurutha? kanyA na mRtA nidrAti|


tasmAt pitara utthAya tAbhyAM sArddham Agacchat, tatra tasmin upasthita uparisthaprakOSThaM samAnItE ca vidhavAH svAbhiH saha sthitikAlE darkkayA kRtAni yAnyuttarIyANi paridhEyAni ca tAni sarvvANi taM darzayitvA rudatyazcatasRSu dikSvatiSThan|