anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|
मार्क 5:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ পিতৰো যাকূব্ তদ্ভ্ৰাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ পিতরো যাকূব্ তদ্ভ্রাতা যোহন্ চ এতান্ ৱিনা কমপি স্ৱপশ্চাদ্ যাতুং নান্ৱমন্যত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ပိတရော ယာကူဗ် တဒ္ဘြာတာ ယောဟန် စ ဧတာန် ဝိနာ ကမပိ သွပၑ္စာဒ် ယာတုံ နာနွမနျတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ પિતરો યાકૂબ્ તદ્ભ્રાતા યોહન્ ચ એતાન્ વિના કમપિ સ્વપશ્ચાદ્ યાતું નાન્વમન્યત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata| |
anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|
pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva|
atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,
atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|
atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|
kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|
EtattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tEna sarvvA kathA dvayOstrayANAM vA sAkSiNAM mukhEna nizcESyatE|