ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kEvalaM vizvAsihi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु यीशुस्तद् वाक्यं श्रुत्वैव भजनगृहाधिपं गदितवान् मा भैषीः केवलं विश्वासिहि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু যীশুস্তদ্ ৱাক্যং শ্ৰুৎৱৈৱ ভজনগৃহাধিপং গদিতৱান্ মা ভৈষীঃ কেৱলং ৱিশ্ৱাসিহি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু যীশুস্তদ্ ৱাক্যং শ্রুৎৱৈৱ ভজনগৃহাধিপং গদিতৱান্ মা ভৈষীঃ কেৱলং ৱিশ্ৱাসিহি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ယီၑုသ္တဒ် ဝါကျံ ၑြုတွဲဝ ဘဇနဂၖဟာဓိပံ ဂဒိတဝါန် မာ ဘဲၐီး ကေဝလံ ဝိၑွာသိဟိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ યીશુસ્તદ્ વાક્યં શ્રુત્વૈવ ભજનગૃહાધિપં ગદિતવાન્ મા ભૈષીઃ કેવલં વિશ્વાસિહિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu yIzustad vAkyaM zrutvaiva bhajanagRhAdhipaM gaditavAn mA bhaiSIH kevalaM vizvAsihi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:36
11 अन्तरसन्दर्भाः  

aparaM tEnaitatkathAkathanakAlE EkO'dhipatistaM praNamya babhASE, mama duhitA prAyENaitAvatkAlE mRtA, tasmAd bhavAnAgatya tasyA gAtrE hastamarpayatu, tEna sA jIviSyati|


aparaM yAyIr nAmnA kazcid bhajanagRhasyAdhipa Agatya taM dRSTvaiva caraNayOH patitvA bahu nivEdya kathitavAn;


tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|


tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


kintu yIzustadAkarNyAdhipatiM vyAjahAra, mA bhaiSIH kEvalaM vizvasihi tasmAt sA jIviSyati|


tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?