tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
मार्क 5:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্ৰতীতিস্ত্ৱাম্ অৰোগামকৰোৎ ৎৱং ক্ষেমেণ ৱ্ৰজ স্ৱৰোগান্মুক্তা চ তিষ্ঠ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং যীশুস্তাং গদিতৱান্, হে কন্যে তৱ প্রতীতিস্ত্ৱাম্ অরোগামকরোৎ ৎৱং ক্ষেমেণ ৱ্রজ স্ৱরোগান্মুক্তা চ তিষ্ঠ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ယီၑုသ္တာံ ဂဒိတဝါန်, ဟေ ကနျေ တဝ ပြတီတိသ္တွာမ် အရောဂါမကရောတ် တွံ က္ၐေမေဏ ဝြဇ သွရောဂါန္မုက္တာ စ တိၐ္ဌ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં યીશુસ્તાં ગદિતવાન્, હે કન્યે તવ પ્રતીતિસ્ત્વામ્ અરોગામકરોત્ ત્વં ક્ષેમેણ વ્રજ સ્વરોગાન્મુક્તા ચ તિષ્ઠ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM yIzustAM gaditavAn, he kanye tava pratItistvAm arogAmakarot tvaM kSemeNa vraja svarogAnmuktA ca tiSTha| |
tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
tatO yIzurvadanaM parAvarttya tAM jagAda, hE kanyE, tvaM susthirA bhava, tava vizvAsastvAM svasthAmakArSIt| EtadvAkyE gaditaEva sA yOSit svasthAbhUt|
tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|
yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|
tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
tataH sa tAM jagAda hE kanyE susthirA bhava, tava vizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|
Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn
itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|
tataH kArArakSakaH paulAya tAM vArttAM kathitavAn yuvAM tyAjayituM zAsakA lOkAna prESitavanta idAnIM yuvAM bahi rbhUtvA kuzalEna pratiSThEtAM|