tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|
मार्क 5:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति ज्ञात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সা স্ত্ৰী ভীতা কম্পিতা চ সতী স্ৱস্যা ৰুক্প্ৰতিক্ৰিযা জাতেতি জ্ঞাৎৱাগত্য তৎসম্মুখে পতিৎৱা সৰ্ৱ্ৱৱৃত্তান্তং সত্যং তস্মৈ কথযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সা স্ত্রী ভীতা কম্পিতা চ সতী স্ৱস্যা রুক্প্রতিক্রিযা জাতেতি জ্ঞাৎৱাগত্য তৎসম্মুখে পতিৎৱা সর্ৱ্ৱৱৃত্তান্তং সত্যং তস্মৈ কথযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သာ သ္တြီ ဘီတာ ကမ္ပိတာ စ သတီ သွသျာ ရုက္ပြတိကြိယာ ဇာတေတိ ဇ္ဉာတွာဂတျ တတ္သမ္မုခေ ပတိတွာ သရွွဝၖတ္တာန္တံ သတျံ တသ္မဲ ကထယာမာသ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સા સ્ત્રી ભીતા કમ્પિતા ચ સતી સ્વસ્યા રુક્પ્રતિક્રિયા જાતેતિ જ્ઞાત્વાગત્ય તત્સમ્મુખે પતિત્વા સર્વ્વવૃત્તાન્તં સત્યં તસ્મૈ કથયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAteti jJAtvAgatya tatsammukhe patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa| |
tasmAttE'tIvabhItAH parasparaM vaktumArEbhirE, ahO vAyuH sindhuzcAsya nidEzagrAhiNau kIdRgayaM manujaH|
tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|
tadAnIM sA taM dRSTvA tasya vAkyata udvijya kIdRzaM bhASaNamidam iti manasA cintayAmAsa|
tadA sA nArI svayaM na guptEti viditvA kampamAnA satI tasya sammukhE papAta; yEna nimittEna taM pasparza sparzamAtrAcca yEna prakArENa svasthAbhavat tat sarvvaM tasya sAkSAdAcakhyau|