atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAm IzvararAjyapravEzaH kIdRg duSkaraH|
मार्क 5:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu kEna tat karmma kRtaM tad draSTuM yIzuzcaturdizO dRSTavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु केन तत् कर्म्म कृतं तद् द्रष्टुं यीशुश्चतुर्दिशो दृष्टवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু কেন তৎ কৰ্ম্ম কৃতং তদ্ দ্ৰষ্টুং যীশুশ্চতুৰ্দিশো দৃষ্টৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু কেন তৎ কর্ম্ম কৃতং তদ্ দ্রষ্টুং যীশুশ্চতুর্দিশো দৃষ্টৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ကေန တတ် ကရ္မ္မ ကၖတံ တဒ် ဒြၐ္ဋုံ ယီၑုၑ္စတုရ္ဒိၑော ဒၖၐ္ဋဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ કેન તત્ કર્મ્મ કૃતં તદ્ દ્રષ્ટું યીશુશ્ચતુર્દિશો દૃષ્ટવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu kena tat karmma kRtaM tad draSTuM yIzuzcaturdizo dRSTavAn| |
atha yIzuzcaturdizO nirIkSya ziSyAn avAdIt, dhanilOkAnAm IzvararAjyapravEzaH kIdRg duSkaraH|
tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti tad dRSTvA kEna madvastraM spRSTamiti kutaH kathayati?
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|