मार्क 5:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti tad dRSTvA kEna madvastraM spRSTamiti kutaH kathayati? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তস্য শিষ্যা ঊচুঃ ভৱতো ৱপুষি লোকাঃ সংঘৰ্ষন্তি তদ্ দৃষ্ট্ৱা কেন মদ্ৱস্ত্ৰং স্পৃষ্টমিতি কুতঃ কথযতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তস্য শিষ্যা ঊচুঃ ভৱতো ৱপুষি লোকাঃ সংঘর্ষন্তি তদ্ দৃষ্ট্ৱা কেন মদ্ৱস্ত্রং স্পৃষ্টমিতি কুতঃ কথযতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တသျ ၑိၐျာ ဦစုး ဘဝတော ဝပုၐိ လောကား သံဃရ္ၐန္တိ တဒ် ဒၖၐ္ဋွာ ကေန မဒွသ္တြံ သ္ပၖၐ္ဋမိတိ ကုတး ကထယတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તસ્ય શિષ્યા ઊચુઃ ભવતો વપુષિ લોકાઃ સંઘર્ષન્તિ તદ્ દૃષ્ટ્વા કેન મદ્વસ્ત્રં સ્પૃષ્ટમિતિ કુતઃ કથયતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastasya ziSyA UcuH bhavato vapuSi lokAH saMgharSanti tad dRSTvA kena madvastraM spRSTamiti kutaH kathayati? |
atha svasmAt zakti rnirgatA yIzurEtanmanasA jnjAtvA lOkanivahaM prati mukhaM vyAvRtya pRSTavAn kEna madvastraM spRSTaM?
tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?
aparanjca divAvasannE sati dvAdazaziSyA yIzOrantikam Etya kathayAmAsuH, vayamatra prAntarasthAnE tiSThAmaH, tatO nagarANi grAmANi gatvA vAsasthAnAni prApya bhakSyadravyANi krEtuM jananivahaM bhavAn visRjatu|