ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;
मार्क 5:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেনৈৱ তৎক্ষণং তস্যা ৰক্তস্ৰোতঃ শুষ্কং স্ৱযং তস্মাদ্ ৰোগান্মুক্তা ইত্যপি দেহেঽনুভূতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেনৈৱ তৎক্ষণং তস্যা রক্তস্রোতঃ শুষ্কং স্ৱযং তস্মাদ্ রোগান্মুক্তা ইত্যপি দেহেঽনুভূতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေနဲဝ တတ္က္ၐဏံ တသျာ ရက္တသြောတး ၑုၐ္ကံ သွယံ တသ္မာဒ် ရောဂါန္မုက္တာ ဣတျပိ ဒေဟေ'နုဘူတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેનૈવ તત્ક્ષણં તસ્યા રક્તસ્રોતઃ શુષ્કં સ્વયં તસ્માદ્ રોગાન્મુક્તા ઇત્યપિ દેહેઽનુભૂતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tenaiva tatkSaNaM tasyA raktasrotaH zuSkaM svayaM tasmAd rogAnmuktA ityapi dehe'nubhUtA| |
ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;
yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|
tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|
tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,