ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তেনৈৱ তৎক্ষণং তস্যা ৰক্তস্ৰোতঃ শুষ্কং স্ৱযং তস্মাদ্ ৰোগান্মুক্তা ইত্যপি দেহেঽনুভূতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তেনৈৱ তৎক্ষণং তস্যা রক্তস্রোতঃ শুষ্কং স্ৱযং তস্মাদ্ রোগান্মুক্তা ইত্যপি দেহেঽনুভূতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တေနဲဝ တတ္က္ၐဏံ တသျာ ရက္တသြောတး ၑုၐ္ကံ သွယံ တသ္မာဒ် ရောဂါန္မုက္တာ ဣတျပိ ဒေဟေ'နုဘူတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તેનૈવ તત્ક્ષણં તસ્યા રક્તસ્રોતઃ શુષ્કં સ્વયં તસ્માદ્ રોગાન્મુક્તા ઇત્યપિ દેહેઽનુભૂતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tenaiva tatkSaNaM tasyA raktasrotaH zuSkaM svayaM tasmAd rogAnmuktA ityapi dehe'nubhUtA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:29
14 अन्तरसन्दर्भाः  

ityanantarE dvAdazavatsarAn yAvat pradarAmayEna zIrNaikA nArI tasya pazcAd Agatya tasya vasanasya granthiM pasparza;


yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|


atOhEtOH sA lOkAraNyamadhyE tatpazcAdAgatya tasya vastraM pasparza|


tadAnIM yIzustAM gaditavAn, hE kanyE tava pratItistvAm arOgAmakarOt tvaM kSEmENa vraja svarOgAnmuktA ca tiSTha|


tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,