yA strI sA yIzO rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labhEyaM tadA rOgahInA bhaviSyAmi|
मार्क 5:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atOhEtOH sA lOkAraNyamadhyE tatpazcAdAgatya tasya vastraM pasparza| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतोहेतोः सा लोकारण्यमध्ये तत्पश्चादागत्य तस्य वस्त्रं पस्पर्श। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতোহেতোঃ সা লোকাৰণ্যমধ্যে তৎপশ্চাদাগত্য তস্য ৱস্ত্ৰং পস্পৰ্শ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতোহেতোঃ সা লোকারণ্যমধ্যে তৎপশ্চাদাগত্য তস্য ৱস্ত্রং পস্পর্শ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတောဟေတေား သာ လောကာရဏျမဓျေ တတ္ပၑ္စာဒါဂတျ တသျ ဝသ္တြံ ပသ္ပရ္ၑ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતોહેતોઃ સા લોકારણ્યમધ્યે તત્પશ્ચાદાગત્ય તસ્ય વસ્ત્રં પસ્પર્શ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atohetoH sA lokAraNyamadhye tatpazcAdAgatya tasya vastraM pasparza| |
yA strI sA yIzO rvArttAM prApya manasAkathayat yadyahaM tasya vastramAtra spraSTuM labhEyaM tadA rOgahInA bhaviSyAmi|
tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|