मार्क 5:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha dvAdazavarSANi pradararOgENa अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ द्वादशवर्षाणि प्रदररोगेण সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ দ্ৱাদশৱৰ্ষাণি প্ৰদৰৰোগেণ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ দ্ৱাদশৱর্ষাণি প্রদররোগেণ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဒွါဒၑဝရ္ၐာဏိ ပြဒရရောဂေဏ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ દ્વાદશવર્ષાણિ પ્રદરરોગેણ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha dvAdazavarSANi pradararogeNa |
zIrNA cikitsakAnAM nAnAcikitsAbhizca duHkhaM bhuktavatI ca sarvvasvaM vyayitvApi nArOgyaM prAptA ca punarapi pIPitAsIcca
tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,
yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|