ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 5:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasmAd bhUtA vinayEna jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱৰাহৱ্ৰজম্ আশ্ৰযিতুম্ অস্মান্ প্ৰহিণু|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ প্রহিণু|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသ္မာဒ် ဘူတာ ဝိနယေန ဇဂဒုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် ပြဟိဏု၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્માદ્ ભૂતા વિનયેન જગદુઃ, અમું વરાહવ્રજમ્ આશ્રયિતુમ્ અસ્માન્ પ્રહિણુ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasmAd bhUtA vinayena jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 5:12
9 अन्तरसन्दर्भाः  

tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|


tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt|


yIzunAnujnjAtAstE'pavitrabhUtA bahirniryAya varAhavrajaM prAvizan tataH sarvvE varAhA vastutastu prAyOdvisahasrasaMgkhyakAH kaTakEna mahAjavAd dhAvantaH sindhau prANAn jahuH|


zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,