anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
मार्क 5:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং পৰ্ৱ্ৱতং নিকষা বৃহন্ ৱৰাহৱ্ৰজশ্চৰন্নাসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং পর্ৱ্ৱতং নিকষা বৃহন্ ৱরাহৱ্রজশ্চরন্নাসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ ပရွွတံ နိကၐာ ဗၖဟန် ဝရာဟဝြဇၑ္စရန္နာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં પર્વ્વતં નિકષા બૃહન્ વરાહવ્રજશ્ચરન્નાસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM parvvataM nikaSA bRhan varAhavrajazcarannAsIt| |
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau|