मार्क 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tAnavadat yasya zrOtuM karNau staH sa zRNOtu| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তানৱদৎ যস্য শ্ৰোতুং কৰ্ণৌ স্তঃ স শৃণোতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তানৱদৎ যস্য শ্রোতুং কর্ণৌ স্তঃ স শৃণোতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တာနဝဒတ် ယသျ ၑြောတုံ ကရ္ဏော် သ္တး သ ၑၖဏောတု၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તાનવદત્ યસ્ય શ્રોતું કર્ણૌ સ્તઃ સ શૃણોતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa tAnavadat yasya zrotuM karNau staH sa zRNotu| |
tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|
tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|
atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|