mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
मार्क 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱপনকালে কিযন্তি বীজানি মাৰ্গপাশ্ৱে পতিতানি, তত আকাশীযপক্ষিণ এত্য তানি চখাদুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱপনকালে কিযন্তি বীজানি মার্গপাশ্ৱে পতিতানি, তত আকাশীযপক্ষিণ এত্য তানি চখাদুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝပနကာလေ ကိယန္တိ ဗီဇာနိ မာရ္ဂပါၑွေ ပတိတာနိ, တတ အာကာၑီယပက္ၐိဏ ဧတျ တာနိ စခါဒုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વપનકાલે કિયન્તિ બીજાનિ માર્ગપાશ્વે પતિતાનિ, તત આકાશીયપક્ષિણ એત્ય તાનિ ચખાદુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vapanakAle kiyanti bIjAni mArgapAzve patitAni, tata AkAzIyapakSiNa etya tAni cakhAduH| |
mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|
tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|
kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAni mRdOlpatvAt zIghramagkuritAni;
yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAM kathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH|
tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|