ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 4:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ৱপনকালে কিযন্তি বীজানি মাৰ্গপাশ্ৱে পতিতানি, তত আকাশীযপক্ষিণ এত্য তানি চখাদুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ৱপনকালে কিযন্তি বীজানি মার্গপাশ্ৱে পতিতানি, তত আকাশীযপক্ষিণ এত্য তানি চখাদুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဝပနကာလေ ကိယန္တိ ဗီဇာနိ မာရ္ဂပါၑွေ ပတိတာနိ, တတ အာကာၑီယပက္ၐိဏ ဧတျ တာနိ စခါဒုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

વપનકાલે કિયન્તિ બીજાનિ માર્ગપાશ્વે પતિતાનિ, તત આકાશીયપક્ષિણ એત્ય તાનિ ચખાદુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

vapanakAle kiyanti bIjAni mArgapAzve patitAni, tata AkAzIyapakSiNa etya tAni cakhAduH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 4:4
8 अन्तरसन्दर्भाः  

mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|


tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|


avadhAnaM kuruta, EkO bIjavaptA bIjAni vaptuM gataH;


kiyanti bIjAni svalpamRttikAvatpASANabhUmau patitAni tAni mRdOlpatvAt zIghramagkuritAni;


yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAM kathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH|


tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|