anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
मार्क 4:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script avadhAnaM kuruta, EkO bIjavaptA bIjAni vaptuM gataH; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অৱধানং কুৰুত, একো বীজৱপ্তা বীজানি ৱপ্তুং গতঃ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অৱধানং কুরুত, একো বীজৱপ্তা বীজানি ৱপ্তুং গতঃ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဝဓာနံ ကုရုတ, ဧကော ဗီဇဝပ္တာ ဗီဇာနိ ဝပ္တုံ ဂတး; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અવધાનં કુરુત, એકો બીજવપ્તા બીજાનિ વપ્તું ગતઃ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script avadhAnaM kuruta, eko bIjavaptA bIjAni vaptuM gataH; |
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
tatO yadA bIjEbhyO'gkarA jAyamAnAH kaNizAni ghRtavantaH; tadA vanyayavasAnyapi dRzyamAnAnyabhavan|
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
vapanakAlE kiyanti bIjAni mArgapAzvE patitAni, tata AkAzIyapakSiNa Etya tAni cakhAduH|
tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAn uccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|
hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO jayati sa dvitIyamRtyunA na hiMsiSyatE|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|