tatO yadA bIjEbhyO'gkarA jAyamAnAH kaNizAni ghRtavantaH; tadA vanyayavasAnyapi dRzyamAnAnyabhavan|
मार्क 4:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতোহেতোঃ প্ৰথমতঃ পত্ৰাণি ততঃ পৰং কণিশানি তৎপশ্চাৎ কণিশপূৰ্ণানি শস্যানি ভূমিঃ স্ৱযমুৎপাদযতি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতোহেতোঃ প্রথমতঃ পত্রাণি ততঃ পরং কণিশানি তৎপশ্চাৎ কণিশপূর্ণানি শস্যানি ভূমিঃ স্ৱযমুৎপাদযতি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတောဟေတေား ပြထမတး ပတြာဏိ တတး ပရံ ကဏိၑာနိ တတ္ပၑ္စာတ် ကဏိၑပူရ္ဏာနိ ၑသျာနိ ဘူမိး သွယမုတ္ပာဒယတိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતોહેતોઃ પ્રથમતઃ પત્રાણિ તતઃ પરં કણિશાનિ તત્પશ્ચાત્ કણિશપૂર્ણાનિ શસ્યાનિ ભૂમિઃ સ્વયમુત્પાદયતિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatohetoH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati; |
tatO yadA bIjEbhyO'gkarA jAyamAnAH kaNizAni ghRtavantaH; tadA vanyayavasAnyapi dRzyamAnAnyabhavan|
jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;
kintu phalESu pakkESu zasyacchEdanakAlaM jnjAtvA sa tatkSaNaM zasyAni chinatti, anEna tulyamIzvararAjyaM|
yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|
prabhO ryOgyaM sarvvathA santOSajanakanjcAcAraM kuryyAtArthata IzvarajnjAnE varddhamAnAH sarvvasatkarmmarUpaM phalaM phalEta,