मार्क 4:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script জাগৰণনিদ্ৰাভ্যাং দিৱানিশং গমযতি, পৰন্তু তদ্ৱীজং তস্যাজ্ঞাতৰূপেণাঙ্কুৰযতি ৱৰ্দ্ধতে চ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script জাগরণনিদ্রাভ্যাং দিৱানিশং গমযতি, পরন্তু তদ্ৱীজং তস্যাজ্ঞাতরূপেণাঙ্কুরযতি ৱর্দ্ধতে চ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဇာဂရဏနိဒြာဘျာံ ဒိဝါနိၑံ ဂမယတိ, ပရန္တု တဒွီဇံ တသျာဇ္ဉာတရူပေဏာင်္ကုရယတိ ဝရ္ဒ္ဓတေ စ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script જાગરણનિદ્રાભ્યાં દિવાનિશં ગમયતિ, પરન્તુ તદ્વીજં તસ્યાજ્ઞાતરૂપેણાઙ્કુરયતિ વર્દ્ધતે ચ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjJAtarUpeNAGkurayati varddhate ca; |
yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati;
hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|
kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|