ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 4:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

জাগৰণনিদ্ৰাভ্যাং দিৱানিশং গমযতি, পৰন্তু তদ্ৱীজং তস্যাজ্ঞাতৰূপেণাঙ্কুৰযতি ৱৰ্দ্ধতে চ;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

জাগরণনিদ্রাভ্যাং দিৱানিশং গমযতি, পরন্তু তদ্ৱীজং তস্যাজ্ঞাতরূপেণাঙ্কুরযতি ৱর্দ্ধতে চ;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဇာဂရဏနိဒြာဘျာံ ဒိဝါနိၑံ ဂမယတိ, ပရန္တု တဒွီဇံ တသျာဇ္ဉာတရူပေဏာင်္ကုရယတိ ဝရ္ဒ္ဓတေ စ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

જાગરણનિદ્રાભ્યાં દિવાનિશં ગમયતિ, પરન્તુ તદ્વીજં તસ્યાજ્ઞાતરૂપેણાઙ્કુરયતિ વર્દ્ધતે ચ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjJAtarUpeNAGkurayati varddhate ca;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 4:27
8 अन्तरसन्दर्भाः  

anantaraM sa kathitavAn EkO lOkaH kSEtrE bIjAnyuptvA


yatOhEtOH prathamataH patrANi tataH paraM kaNizAni tatpazcAt kaNizapUrNAni zasyAni bhUmiH svayamutpAdayati;


hE bhrAtaraH, yuSmAkaM kRtE sarvvadA yathAyOgyam Izvarasya dhanyavAdO 'smAbhiH karttavyaH, yatO hEtO ryuSmAkaM vizvAsa uttarOttaraM varddhatE parasparam Ekaikasya prEma ca bahuphalaM bhavati|


kintvasmAkaM prabhOstrAtu ryIzukhrISTasyAnugrahE jnjAnE ca varddhadhvaM| tasya gauravam idAnIM sadAkAlanjca bhUyAt| AmEn|