tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
मार्क 4:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa kathitavAn EkO lOkaH kSEtrE bIjAnyuptvA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স কথিতৱান্ একো লোকঃ ক্ষেত্ৰে বীজান্যুপ্ত্ৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স কথিতৱান্ একো লোকঃ ক্ষেত্রে বীজান্যুপ্ত্ৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ ကထိတဝါန် ဧကော လောကး က္ၐေတြေ ဗီဇာနျုပ္တွာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ કથિતવાન્ એકો લોકઃ ક્ષેત્રે બીજાન્યુપ્ત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa kathitavAn eko lokaH kSetre bIjAnyuptvA |
tataH sa pratyavadat, svargarAjyasya nigUPhAM kathAM vEdituM yuSmabhyaM sAmarthyamadAyi, kintu tEbhyO nAdAyi|
anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|
tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalO bIjAni vaptuM bahirjagAma,
anantaraM sOparAmEkAM dRSTAntakathAmutthApya tEbhyaH kathitavAn kazcinmanujaH sarSapabIjamEkaM nItvA svakSEtra uvApa|
punarapi sa upamAkathAmEkAM tEbhyaH kathayAnjcakAra; kAcana yOSit yat kiNvamAdAya drONatrayamitagOdhUmacUrNAnAM madhyE sarvvESAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|
anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|
yasyAzrayE varddhatE tasmai aparamapi dAsyatE, kintu yasyAzrayE na varddhatE tasya yat kinjcidasti tadapi tasmAn nESyatE|
jAgaraNanidrAbhyAM divAnizaM gamayati, parantu tadvIjaM tasyAjnjAtarUpENAgkurayati varddhatE ca;
tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|
ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaM mRttikAyAM patitvA yadi na mRyatE tarhyEkAkI tiSThati kintu yadi mRyatE tarhi bahuguNaM phalaM phalati|