aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
मार्क 4:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalObhazca EtE sarvvE upasthAya tAM kathAM grasanti tataH mA viphalA bhavati अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে জনাঃ কথাং শৃণ্ৱন্তি কিন্তু সাংসাৰিকী চিন্তা ধনভ্ৰান্তি ৰ্ৱিষযলোভশ্চ এতে সৰ্ৱ্ৱে উপস্থায তাং কথাং গ্ৰসন্তি ততঃ মা ৱিফলা ভৱতি সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে জনাঃ কথাং শৃণ্ৱন্তি কিন্তু সাংসারিকী চিন্তা ধনভ্রান্তি র্ৱিষযলোভশ্চ এতে সর্ৱ্ৱে উপস্থায তাং কথাং গ্রসন্তি ততঃ মা ৱিফলা ভৱতি သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဇနား ကထာံ ၑၖဏွန္တိ ကိန္တု သာံသာရိကီ စိန္တာ ဓနဘြာန္တိ ရွိၐယလောဘၑ္စ ဧတေ သရွွေ ဥပသ္ထာယ တာံ ကထာံ ဂြသန္တိ တတး မာ ဝိဖလာ ဘဝတိ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે જનાઃ કથાં શૃણ્વન્તિ કિન્તુ સાંસારિકી ચિન્તા ધનભ્રાન્તિ ર્વિષયલોભશ્ચ એતે સર્વ્વે ઉપસ્થાય તાં કથાં ગ્રસન્તિ તતઃ મા વિફલા ભવતિ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye janAH kathAM zRNvanti kintu sAMsArikI cintA dhanabhrAnti rviSayalobhazca ete sarvve upasthAya tAM kathAM grasanti tataH mA viphalA bhavati |
aparaM kaNTakAnAM madhyE bIjAnyuptAni tadartha ESaH; kEnacit kathAyAM zrutAyAM sAMsArikacintAbhi rbhrAntibhizca sA grasyatE, tEna sA mA viphalA bhavati|
kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|
kiyanti bIjAni kaNTakivanamadhyE patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|
yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|