aparaM katipayabIjESu stOkamRdyuktapASANE patitESu mRdalpatvAt tatkSaNAt tAnyagkuritAni,
मार्क 4:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE janA vAkyaM zrutvA sahasA paramAnandEna gRhlanti, kintu hRdi sthairyyAbhAvAt kinjcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahEtOH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে জনা ৱাক্যং শ্ৰুৎৱা সহসা পৰমানন্দেন গৃহ্লন্তি, কিন্তু হৃদি স্থৈৰ্য্যাভাৱাৎ কিঞ্চিৎ কালমাত্ৰং তিষ্ঠন্তি তৎপশ্চাৎ তদ্ৱাক্যহেতোঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে জনা ৱাক্যং শ্রুৎৱা সহসা পরমানন্দেন গৃহ্লন্তি, কিন্তু হৃদি স্থৈর্য্যাভাৱাৎ কিঞ্চিৎ কালমাত্রং তিষ্ঠন্তি তৎপশ্চাৎ তদ্ৱাক্যহেতোঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဇနာ ဝါကျံ ၑြုတွာ သဟသာ ပရမာနန္ဒေန ဂၖဟ္လန္တိ, ကိန္တု ဟၖဒိ သ္ထဲရျျာဘာဝါတ် ကိဉ္စိတ် ကာလမာတြံ တိၐ္ဌန္တိ တတ္ပၑ္စာတ် တဒွါကျဟေတေား સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે જના વાક્યં શ્રુત્વા સહસા પરમાનન્દેન ગૃહ્લન્તિ, કિન્તુ હૃદિ સ્થૈર્ય્યાભાવાત્ કિઞ્ચિત્ કાલમાત્રં તિષ્ઠન્તિ તત્પશ્ચાત્ તદ્વાક્યહેતોઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye janA vAkyaM zrutvA sahasA paramAnandena gRhlanti, kintu hRdi sthairyyAbhAvAt kiJcit kAlamAtraM tiSThanti tatpazcAt tadvAkyahetoH |
aparaM katipayabIjESu stOkamRdyuktapASANE patitESu mRdalpatvAt tatkSaNAt tAnyagkuritAni,
tatra yE yE lOkA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya tESAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taEva uptabIjamArgapArzvEsvarUpAH|
kutracit klEzE upadravE vA samupasthitE tadaiva vighnaM prApnuvanti taEva uptabIjapASANabhUmisvarUpAH|
yasmAd hErOd taM dhArmmikaM satpuruSanjca jnjAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusArENa bahUni karmmANi kRtavAn hRSTamanAstadupadEzaM zrutavAMzca|
yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|
yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|
tata AgrippaH paulam abhihitavAn tvaM pravRttiM janayitvA prAyENa mAmapi khrISTIyaM karOSi|
zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn|