tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
मार्क 3:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha phirUzinaH prasthAya taM nAzayituM hErOdIyaiH saha mantrayitumArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ ফিৰূশিনঃ প্ৰস্থায তং নাশযিতুং হেৰোদীযৈঃ সহ মন্ত্ৰযিতুমাৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ ফিরূশিনঃ প্রস্থায তং নাশযিতুং হেরোদীযৈঃ সহ মন্ত্রযিতুমারেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ဖိရူၑိနး ပြသ္ထာယ တံ နာၑယိတုံ ဟေရောဒီယဲး သဟ မန္တြယိတုမာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ ફિરૂશિનઃ પ્રસ્થાય તં નાશયિતું હેરોદીયૈઃ સહ મન્ત્રયિતુમારેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha phirUzinaH prasthAya taM nAzayituM herodIyaiH saha mantrayitumArebhire| |
tadA phirUzinO bahirbhUya kathaM taM haniSyAma iti kumantraNAM tatprAtikUlyEna cakruH|
hErOdIyamanujaiH sAkaM nijaziSyagaNEna taM prati kathayAmAsuH, hE gurO, bhavAn satyaH satyamIzvarIyamArgamupadizati, kamapi mAnuSaM nAnurudhyatE, kamapi nApEkSatE ca, tad vayaM jAnImaH|
aparanjca tE tasya vAkyadOSaM dharttAM katipayAn phirUzinO hErOdIyAMzca lOkAn tadantikaM prESayAmAsuH|
tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|
pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathOpAyAm acESTanta kintu lOkEbhyO bibhyuH|
tvaM nijasEvakEna dAyUdA vAkyamidam uvacitha, manuSyA anyadEzIyAH kurvvanti kalahaM kutaH| lOkAH sarvvE kimarthaM vA cintAM kurvvanti niSphalAM|