मार्क 3:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं ? किन्तु ते निःशब्दास्तस्थुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং স তান্ পপ্ৰচ্ছ ৱিশ্ৰামৱাৰে হিতমহিতং তথা হি প্ৰাণৰক্ষা ৱা প্ৰাণনাশ এষাং মধ্যে কিং কৰণীযং ? কিন্তু তে নিঃশব্দাস্তস্থুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং স তান্ পপ্রচ্ছ ৱিশ্রামৱারে হিতমহিতং তথা হি প্রাণরক্ষা ৱা প্রাণনাশ এষাং মধ্যে কিং করণীযং ? কিন্তু তে নিঃশব্দাস্তস্থুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ သ တာန် ပပြစ္ဆ ဝိၑြာမဝါရေ ဟိတမဟိတံ တထာ ဟိ ပြာဏရက္ၐာ ဝါ ပြာဏနာၑ ဧၐာံ မဓျေ ကိံ ကရဏီယံ ? ကိန္တု တေ နိးၑဗ္ဒာသ္တသ္ထုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં સ તાન્ પપ્રચ્છ વિશ્રામવારે હિતમહિતં તથા હિ પ્રાણરક્ષા વા પ્રાણનાશ એષાં મધ્યે કિં કરણીયં ? કિન્તુ તે નિઃશબ્દાસ્તસ્થુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM sa tAn papraccha vizrAmavAre hitamahitaM tathA hi prANarakSA vA prANanAza eSAM madhye kiM karaNIyaM ? kintu te niHzabdAstasthuH| |
tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|
kintu tE niruttarAstasthu ryasmAttESAM kO mukhya iti vartmAni tE'nyOnyaM vyavadanta|
tasmAt tasmin utthitavati yIzustAn vyAjahAra, yuSmAn imAM kathAM pRcchAmi, vizrAmavArE hitam ahitaM vA, prANarakSaNaM prANanAzanaM vA, EtESAM kiM karmmakaraNIyam?