yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|
मार्क 3:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcid IzvarasyESTAM kriyAM karOti sa Eva mama bhrAtA bhaginI mAtA ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিদ্ ঈশ্ৱৰস্যেষ্টাং ক্ৰিযাং কৰোতি স এৱ মম ভ্ৰাতা ভগিনী মাতা চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিদ্ ঈশ্ৱরস্যেষ্টাং ক্রিযাং করোতি স এৱ মম ভ্রাতা ভগিনী মাতা চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိဒ် ဤၑွရသျေၐ္ဋာံ ကြိယာံ ကရောတိ သ ဧဝ မမ ဘြာတာ ဘဂိနီ မာတာ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિદ્ ઈશ્વરસ્યેષ્ટાં ક્રિયાં કરોતિ સ એવ મમ ભ્રાતા ભગિની માતા ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcid IzvarasyeSTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA ca| |
yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|
yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|
dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|
yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|
kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|
itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata|
saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaM karOti sO 'nantakAlaM yAvat tiSThati|