ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 3:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH kazcid IzvarasyESTAM kriyAM karOti sa Eva mama bhrAtA bhaginI mAtA ca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ কশ্চিদ্ ঈশ্ৱৰস্যেষ্টাং ক্ৰিযাং কৰোতি স এৱ মম ভ্ৰাতা ভগিনী মাতা চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ কশ্চিদ্ ঈশ্ৱরস্যেষ্টাং ক্রিযাং করোতি স এৱ মম ভ্রাতা ভগিনী মাতা চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ကၑ္စိဒ် ဤၑွရသျေၐ္ဋာံ ကြိယာံ ကရောတိ သ ဧဝ မမ ဘြာတာ ဘဂိနီ မာတာ စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ કશ્ચિદ્ ઈશ્વરસ્યેષ્ટાં ક્રિયાં કરોતિ સ એવ મમ ભ્રાતા ભગિની માતા ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH kazcid IzvarasyeSTAM kriyAM karoti sa eva mama bhrAtA bhaginI mAtA ca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 3:35
8 अन्तरसन्दर्भाः  

yE janA mAM prabhuM vadanti, tE sarvvE svargarAjyaM pravEkSyanti tanna, kintu yO mAnavO mama svargasthasya pituriSTaM karmma karOti sa Eva pravEkSyati|


yO janO nidEzaM tasya grahISyati mamOpadEzO mattO bhavati kim IzvarAd bhavati sa ganastajjnjAtuM zakSyati|


dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|


yatO yUyaM yEnEzvarasyEcchAM pAlayitvA pratijnjAyAH phalaM labhadhvaM tadarthaM yuSmAbhi rdhairyyAvalambanaM karttavyaM|


kintu yaH kazcit natvA muktEH siddhAM vyavasthAm AlOkya tiSThati sa vismRtiyuktaH zrOtA na bhUtvA karmmakarttaiva san svakAryyE dhanyO bhaviSyati|


itibhAvEna yUyamapi susajjIbhUya dEhavAsasyAvaziSTaM samayaM punarmAnavAnAm icchAsAdhanArthaM nahi kintvIzvarasyEcchAsAdhanArthaM yApayata|


saMsArastadIyAbhilASazca vyatyEti kintu ya IzvarasyESTaM karOti sO 'nantakAlaM yAvat tiSThati|