ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 3:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa tAn pratyuvAca mama mAtA kA bhrAtarO vA kE? tataH paraM sa svamIpOpaviSTAn ziSyAn prati avalOkanaM kRtvA kathayAmAsa

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স তান্ প্ৰত্যুৱাচ মম মাতা কা ভ্ৰাতৰো ৱা কে? ততঃ পৰং স স্ৱমীপোপৱিষ্টান্ শিষ্যান্ প্ৰতি অৱলোকনং কৃৎৱা কথযামাস

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স তান্ প্রত্যুৱাচ মম মাতা কা ভ্রাতরো ৱা কে? ততঃ পরং স স্ৱমীপোপৱিষ্টান্ শিষ্যান্ প্রতি অৱলোকনং কৃৎৱা কথযামাস

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ တာန် ပြတျုဝါစ မမ မာတာ ကာ ဘြာတရော ဝါ ကေ? တတး ပရံ သ သွမီပေါပဝိၐ္ဋာန် ၑိၐျာန် ပြတိ အဝလောကနံ ကၖတွာ ကထယာမာသ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ તાન્ પ્રત્યુવાચ મમ માતા કા ભ્રાતરો વા કે? તતઃ પરં સ સ્વમીપોપવિષ્ટાન્ શિષ્યાન્ પ્રતિ અવલોકનં કૃત્વા કથયામાસ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa tAn pratyuvAca mama mAtA kA bhrAtaro vA ke? tataH paraM sa svamIpopaviSTAn ziSyAn prati avalokanaM kRtvA kathayAmAsa

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 3:33
9 अन्तरसन्दर्भाः  

tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|


tatastatsannidhau samupaviSTA lOkAstaM babhASirE pazya bahistava mAtA bhrAtarazca tvAm anvicchanti|


kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|


tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?


tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|


atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|