tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
मार्क 3:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tAn pratyuvAca mama mAtA kA bhrAtarO vA kE? tataH paraM sa svamIpOpaviSTAn ziSyAn prati avalOkanaM kRtvA kathayAmAsa अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তান্ প্ৰত্যুৱাচ মম মাতা কা ভ্ৰাতৰো ৱা কে? ততঃ পৰং স স্ৱমীপোপৱিষ্টান্ শিষ্যান্ প্ৰতি অৱলোকনং কৃৎৱা কথযামাস সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তান্ প্রত্যুৱাচ মম মাতা কা ভ্রাতরো ৱা কে? ততঃ পরং স স্ৱমীপোপৱিষ্টান্ শিষ্যান্ প্রতি অৱলোকনং কৃৎৱা কথযামাস သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တာန် ပြတျုဝါစ မမ မာတာ ကာ ဘြာတရော ဝါ ကေ? တတး ပရံ သ သွမီပေါပဝိၐ္ဋာန် ၑိၐျာန် ပြတိ အဝလောကနံ ကၖတွာ ကထယာမာသ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તાન્ પ્રત્યુવાચ મમ માતા કા ભ્રાતરો વા કે? તતઃ પરં સ સ્વમીપોપવિષ્ટાન્ શિષ્યાન્ પ્રતિ અવલોકનં કૃત્વા કથયામાસ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tAn pratyuvAca mama mAtA kA bhrAtaro vA ke? tataH paraM sa svamIpopaviSTAn ziSyAn prati avalokanaM kRtvA kathayAmAsa |
tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
tatastatsannidhau samupaviSTA lOkAstaM babhASirE pazya bahistava mAtA bhrAtarazca tvAm anvicchanti|
kimayaM mariyamaH putrastajnjA nO? kimayaM yAkUb-yOsi-yihudA-zimOnAM bhrAtA nO? asya bhaginyaH kimihAsmAbhiH saha nO? itthaM tE tadarthE pratyUhaM gatAH|
tataH sOvadat kutO mAm anvaicchataM? piturgRhE mayA sthAtavyam Etat kiM yuvAbhyAM na jnjAyatE?
tadA sa tAmavOcat hE nAri mayA saha tava kiM kAryyaM? mama samaya idAnIM nOpatiSThati|
atO hEtOritaH paraM kO'pyasmAbhi rjAtitO na pratijnjAtavyaH|yadyapi pUrvvaM khrISTO jAtitO'smAbhiH pratijnjAtastathApIdAnIM jAtitaH puna rna pratijnjAyatE|