tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
मार्क 3:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha tasya mAtA bhrAtRgaNazcAgatya bahistiSThanatO lOkAn prESya tamAhUtavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ তস্য মাতা ভ্ৰাতৃগণশ্চাগত্য বহিস্তিষ্ঠনতো লোকান্ প্ৰেষ্য তমাহূতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ তস্য মাতা ভ্রাতৃগণশ্চাগত্য বহিস্তিষ্ঠনতো লোকান্ প্রেষ্য তমাহূতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ တသျ မာတာ ဘြာတၖဂဏၑ္စာဂတျ ဗဟိသ္တိၐ္ဌနတော လောကာန် ပြေၐျ တမာဟူတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ તસ્ય માતા ભ્રાતૃગણશ્ચાગત્ય બહિસ્તિષ્ઠનતો લોકાન્ પ્રેષ્ય તમાહૂતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha tasya mAtA bhrAtRgaNazcAgatya bahistiSThanato lokAn preSya tamAhUtavantaH| |
tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
tatastatsannidhau samupaviSTA lOkAstaM babhASirE pazya bahistava mAtA bhrAtarazca tvAm anvicchanti|