tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
मार्क 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAnE tvamuttiSTha| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তং শুষ্কহস্তং মনুষ্যং জগাদ মধ্যস্থানে ৎৱমুত্তিষ্ঠ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তং শুষ্কহস্তং মনুষ্যং জগাদ মধ্যস্থানে ৎৱমুত্তিষ্ঠ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တံ ၑုၐ္ကဟသ္တံ မနုၐျံ ဇဂါဒ မဓျသ္ထာနေ တွမုတ္တိၐ္ဌ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તં શુષ્કહસ્તં મનુષ્યં જગાદ મધ્યસ્થાને ત્વમુત્તિષ્ઠ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAne tvamuttiSTha| |
tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|
tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|
tadA yIzustESAM cintAM viditvA taM zuSkakaraM pumAMsaM prOvAca, tvamutthAya madhyasthAnE tiSTha|
dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|
atO hE mama priyabhrAtaraH; yUyaM susthirA nizcalAzca bhavata prabhOH sEvAyAM yuSmAkaM parizramO niSphalO na bhaviSyatIti jnjAtvA prabhOH kAryyE sadA tatparA bhavata|
satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta