tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
मार्क 3:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atOhEtO ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAnjca kurvvanti tESAM tatsarvvESAmaparAdhAnAM kSamA bhavituM zaknOti, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতোহেতো ৰ্যুষ্মভ্যমহং সত্যং কথযামি মনুষ্যাণাং সন্তানা যানি যানি পাপানীশ্ৱৰনিন্দাঞ্চ কুৰ্ৱ্ৱন্তি তেষাং তৎসৰ্ৱ্ৱেষামপৰাধানাং ক্ষমা ভৱিতুং শক্নোতি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতোহেতো র্যুষ্মভ্যমহং সত্যং কথযামি মনুষ্যাণাং সন্তানা যানি যানি পাপানীশ্ৱরনিন্দাঞ্চ কুর্ৱ্ৱন্তি তেষাং তৎসর্ৱ্ৱেষামপরাধানাং ক্ষমা ভৱিতুং শক্নোতি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတောဟေတော ရျုၐ္မဘျမဟံ သတျံ ကထယာမိ မနုၐျာဏာံ သန္တာနာ ယာနိ ယာနိ ပါပါနီၑွရနိန္ဒာဉ္စ ကုရွွန္တိ တေၐာံ တတ္သရွွေၐာမပရာဓာနာံ က္ၐမာ ဘဝိတုံ ၑက္နောတိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતોહેતો ર્યુષ્મભ્યમહં સત્યં કથયામિ મનુષ્યાણાં સન્તાના યાનિ યાનિ પાપાનીશ્વરનિન્દાઞ્ચ કુર્વ્વન્તિ તેષાં તત્સર્વ્વેષામપરાધાનાં ક્ષમા ભવિતું શક્નોતિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atoheto ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAJca kurvvanti teSAM tatsarvveSAmaparAdhAnAM kSamA bhavituM zaknoti, |
tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|
anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati|
kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|