ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 3:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

atOhEtO ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAnjca kurvvanti tESAM tatsarvvESAmaparAdhAnAM kSamA bhavituM zaknOti,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অতোহেতো ৰ্যুষ্মভ্যমহং সত্যং কথযামি মনুষ্যাণাং সন্তানা যানি যানি পাপানীশ্ৱৰনিন্দাঞ্চ কুৰ্ৱ্ৱন্তি তেষাং তৎসৰ্ৱ্ৱেষামপৰাধানাং ক্ষমা ভৱিতুং শক্নোতি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অতোহেতো র্যুষ্মভ্যমহং সত্যং কথযামি মনুষ্যাণাং সন্তানা যানি যানি পাপানীশ্ৱরনিন্দাঞ্চ কুর্ৱ্ৱন্তি তেষাং তৎসর্ৱ্ৱেষামপরাধানাং ক্ষমা ভৱিতুং শক্নোতি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အတောဟေတော ရျုၐ္မဘျမဟံ သတျံ ကထယာမိ မနုၐျာဏာံ သန္တာနာ ယာနိ ယာနိ ပါပါနီၑွရနိန္ဒာဉ္စ ကုရွွန္တိ တေၐာံ တတ္သရွွေၐာမပရာဓာနာံ က္ၐမာ ဘဝိတုံ ၑက္နောတိ,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અતોહેતો ર્યુષ્મભ્યમહં સત્યં કથયામિ મનુષ્યાણાં સન્તાના યાનિ યાનિ પાપાનીશ્વરનિન્દાઞ્ચ કુર્વ્વન્તિ તેષાં તત્સર્વ્વેષામપરાધાનાં ક્ષમા ભવિતું શક્નોતિ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

atoheto ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAJca kurvvanti teSAM tatsarvveSAmaparAdhAnAM kSamA bhavituM zaknoti,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 3:28
8 अन्तरसन्दर्भाः  

tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|


anyacca yaH kazcin manujasutasya nindAbhAvEna kAnjcit kathAM kathayati tasya tatpApasya mOcanaM bhaviSyati kintu yadi kazcit pavitram AtmAnaM nindati tarhi tasya tatpApasya mOcanaM na bhaviSyati|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|