tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|
मार्क 3:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kinjcana rAjyaM yadi svavirOdhEna pRthag bhavati tarhi tad rAjyaM sthiraM sthAtuM na zaknOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किञ्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিঞ্চন ৰাজ্যং যদি স্ৱৱিৰোধেন পৃথগ্ ভৱতি তৰ্হি তদ্ ৰাজ্যং স্থিৰং স্থাতুং ন শক্নোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিঞ্চন রাজ্যং যদি স্ৱৱিরোধেন পৃথগ্ ভৱতি তর্হি তদ্ রাজ্যং স্থিরং স্থাতুং ন শক্নোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိဉ္စန ရာဇျံ ယဒိ သွဝိရောဓေန ပၖထဂ် ဘဝတိ တရှိ တဒ် ရာဇျံ သ္ထိရံ သ္ထာတုံ န ၑက္နောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિઞ્ચન રાજ્યં યદિ સ્વવિરોધેન પૃથગ્ ભવતિ તર્હિ તદ્ રાજ્યં સ્થિરં સ્થાતું ન શક્નોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kiJcana rAjyaM yadi svavirodhena pRthag bhavati tarhi tad rAjyaM sthiraM sthAtuM na zaknoti| |
tadAnIM yIzustESAm iti mAnasaM vijnjAya tAn avadat kinjcana rAjyaM yadi svavipakSAd bhidyatE, tarhi tat ucchidyatE; yacca kinjcana nagaraM vA gRhaM svavipakSAd vibhidyatE, tat sthAtuM na zaknOti|
tatastAnAhUya yIzu rdRSTAntaiH kathAM kathitavAn zaitAn kathaM zaitAnaM tyAjayituM zaknOti?
tathA kasyApi parivArO yadi parasparaM virOdhI bhavati tarhi sOpi parivAraH sthiraM sthAtuM na zaknOti|
hE pitastESAM sarvvESAm EkatvaM bhavatu tava yathA mayi mama ca yathA tvayyEkatvaM tathA tESAmapyAvayOrEkatvaM bhavatu tEna tvaM mAM prEritavAn iti jagatO lOkAH pratiyantu|