tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
मार्क 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স ৱিশ্ৰামৱাৰে তমৰোগিণং কৰিষ্যতি নৱেত্যত্ৰ বহৱস্তম্ অপৱদিতুং ছিদ্ৰমপেক্ষিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স ৱিশ্রামৱারে তমরোগিণং করিষ্যতি নৱেত্যত্র বহৱস্তম্ অপৱদিতুং ছিদ্রমপেক্ষিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ဝိၑြာမဝါရေ တမရောဂိဏံ ကရိၐျတိ နဝေတျတြ ဗဟဝသ္တမ် အပဝဒိတုံ ဆိဒြမပေက္ၐိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ વિશ્રામવારે તમરોગિણં કરિષ્યતિ નવેત્યત્ર બહવસ્તમ્ અપવદિતું છિદ્રમપેક્ષિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa vizrAmavAre tamarogiNaM kariSyati navetyatra bahavastam apavadituM chidramapekSitavantaH| |
tatO yIzum apavadituM mAnuSAH papracchuH, vizrAmavArE nirAmayatvaM karaNIyaM na vA?
anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|
ataEva taM prati satarkAH santaH kathaM tadvAkyadOSaM dhRtvA taM dEzAdhipasya sAdhuvEzadhAriNazcarAn tasya samIpE prESayAmAsuH|
tasmAd adhyApakAH phirUzinazca tasmin dOSamArOpayituM sa vizrAmavArE tasya svAsthyaM karOti navEti pratIkSitumArEbhirE|
tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?