tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
मार्क 3:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAnE zuSkahasta EkO mAnava AsIt| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশুঃ পুন ৰ্ভজনগৃহং প্ৰৱিষ্টস্তস্মিন্ স্থানে শুষ্কহস্ত একো মানৱ আসীৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশুঃ পুন র্ভজনগৃহং প্রৱিষ্টস্তস্মিন্ স্থানে শুষ্কহস্ত একো মানৱ আসীৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑုး ပုန ရ္ဘဇနဂၖဟံ ပြဝိၐ္ဋသ္တသ္မိန် သ္ထာနေ ၑုၐ္ကဟသ္တ ဧကော မာနဝ အာသီတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુઃ પુન ર્ભજનગૃહં પ્રવિષ્ટસ્તસ્મિન્ સ્થાને શુષ્કહસ્ત એકો માનવ આસીત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAne zuSkahasta eko mAnava AsIt| |
tataH paraM kapharnAhUmnAmakaM nagaramupasthAya sa vizrAmadivasE bhajanagrahaM pravizya samupadidEza|
atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|
tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|