ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 2:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ঈশ্ৱৰং ৱিনা পাপানি মাৰ্ষ্টুং কস্য সামৰ্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ঈশ্ৱরং ৱিনা পাপানি মার্ষ্টুং কস্য সামর্থ্যম্ আস্তে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઈશ્વરં વિના પાપાનિ માર્ષ્ટું કસ્ય સામર્થ્યમ્ આસ્તે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

IzvaraM vinA pApAni mArSTuM kasya sAmarthyam Aste?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 2:7
15 अन्तरसन्दर्भाः  

tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraM ninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata, yUyamEvAsyAsyAd IzvaranindAM zrutavantaH,


tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta ESa manuja IzvaraM nindati|


kimasmAkaM sAkSibhiH prayOjanam? IzvaranindAvAkyaM yuSmAbhirazrAvi kiM vicArayatha? tadAnIM sarvvE jagadurayaM nidhanadaNPamarhati|


tadA kiyantO'dhyApakAstatrOpavizantO manObhi rvitarkayAnjcakruH, ESa manuSya EtAdRzImIzvaranindAM kathAM kutaH kathayati?


itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?


tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, ESa jana IzvaraM nindati kOyaM? kEvalamIzvaraM vinA pApaM kSantuM kaH zaknOti?


tadA tEna sArddhaM yE bhOktum upavivizustE parasparaM vaktumArEbhirE, ayaM pApaM kSamatE ka ESaH?


yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?