tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
मार्क 2:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM lOkAzcaturbhi rmAnavairEkaM pakSAghAtinaM vAhayitvA tatsamIpam AninyuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं लोकाश्चतुर्भि र्मानवैरेकं पक्षाघातिनं वाहयित्वा तत्समीपम् आनिन्युः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং লোকাশ্চতুৰ্ভি ৰ্মানৱৈৰেকং পক্ষাঘাতিনং ৱাহযিৎৱা তৎসমীপম্ আনিন্যুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং লোকাশ্চতুর্ভি র্মানৱৈরেকং পক্ষাঘাতিনং ৱাহযিৎৱা তৎসমীপম্ আনিন্যুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ လောကာၑ္စတုရ္ဘိ ရ္မာနဝဲရေကံ ပက္ၐာဃာတိနံ ဝါဟယိတွာ တတ္သမီပမ် အာနိနျုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં લોકાશ્ચતુર્ભિ ર્માનવૈરેકં પક્ષાઘાતિનં વાહયિત્વા તત્સમીપમ્ આનિન્યુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM lokAzcaturbhi rmAnavairekaM pakSAghAtinaM vAhayitvA tatsamIpam AninyuH| |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|