मार्क 2:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script manuSyaputrO vizrAmavArasyApi prabhurAstE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনুষ্যপুত্ৰো ৱিশ্ৰামৱাৰস্যাপি প্ৰভুৰাস্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনুষ্যপুত্রো ৱিশ্রামৱারস্যাপি প্রভুরাস্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနုၐျပုတြော ဝိၑြာမဝါရသျာပိ ပြဘုရာသ္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનુષ્યપુત્રો વિશ્રામવારસ્યાપિ પ્રભુરાસ્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script manuSyaputro vizrAmavArasyApi prabhurAste| |
sO'paramapi jagAda, vizrAmavArO manuSyArthamEva nirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|
anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAnE zuSkahasta EkO mAnava AsIt|
tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|
sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?
sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA