ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 2:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

manuSyaputrO vizrAmavArasyApi prabhurAstE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

मनुष्यपुत्रो विश्रामवारस्यापि प्रभुरास्ते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মনুষ্যপুত্ৰো ৱিশ্ৰামৱাৰস্যাপি প্ৰভুৰাস্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মনুষ্যপুত্রো ৱিশ্রামৱারস্যাপি প্রভুরাস্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မနုၐျပုတြော ဝိၑြာမဝါရသျာပိ ပြဘုရာသ္တေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મનુષ્યપુત્રો વિશ્રામવારસ્યાપિ પ્રભુરાસ્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

manuSyaputro vizrAmavArasyApi prabhurAste|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 2:28
13 अन्तरसन्दर्भाः  

sO'paramapi jagAda, vizrAmavArO manuSyArthamEva nirUpitO'sti kintu manuSyO vizrAmavArArthaM naiva|


anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAnE zuSkahasta EkO mAnava AsIt|


tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM ? kintu tE niHzabdAstasthuH|


pazcAt sa tAnavadat manujasutO vizrAmavArasyApi prabhu rbhavati|


yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|


tataH sa kathitavAn sa pagkEna mama nEtrE 'limpat pazcAd snAtvA dRSTimalabhE|


sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?


sarvvANi tasya caraNayOradhO nihitavAn yA samitistasya zarIraM sarvvatra sarvvESAM pUrayituH pUrakanjca bhavati taM tasyA mUrddhAnaM kRtvA


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,