sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,
मार्क 2:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa tEbhyO'kathayat dAyUd tatsaMgginazca bhakSyAbhAvAt kSudhitAH santO yat karmma kRtavantastat kiM yuSmAbhi rna paThitam? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স তেভ্যোঽকথযৎ দাযূদ্ তৎসংঙ্গিনশ্চ ভক্ষ্যাভাৱাৎ ক্ষুধিতাঃ সন্তো যৎ কৰ্ম্ম কৃতৱন্তস্তৎ কিং যুষ্মাভি ৰ্ন পঠিতম্? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স তেভ্যোঽকথযৎ দাযূদ্ তৎসংঙ্গিনশ্চ ভক্ষ্যাভাৱাৎ ক্ষুধিতাঃ সন্তো যৎ কর্ম্ম কৃতৱন্তস্তৎ কিং যুষ্মাভি র্ন পঠিতম্? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ တေဘျော'ကထယတ် ဒါယူဒ် တတ္သံင်္ဂိနၑ္စ ဘက္ၐျာဘာဝါတ် က္ၐုဓိတား သန္တော ယတ် ကရ္မ္မ ကၖတဝန္တသ္တတ် ကိံ ယုၐ္မာဘိ ရ္န ပဌိတမ်? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ તેભ્યોઽકથયત્ દાયૂદ્ તત્સંઙ્ગિનશ્ચ ભક્ષ્યાભાવાત્ ક્ષુધિતાઃ સન્તો યત્ કર્મ્મ કૃતવન્તસ્તત્ કિં યુષ્માભિ ર્ન પઠિતમ્? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa tebhyo'kathayat dAyUd tatsaMGginazca bhakSyAbhAvAt kSudhitAH santo yat karmma kRtavantastat kiM yuSmAbhi rna paThitam? |
sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,
taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?
tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?
kintu kEcit sapta bhrAtara Asan, tatastESAM jyESThabhrAtA vivahya niHsantatiH san amriyata|
punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?
ataH phirUzinO yIzavE kathayAmAsuH pazyatu vizrAmavAsarE yat karmma na karttavyaM tad imE kutaH kurvvanti?
abiyAtharnAmakE mahAyAjakatAM kurvvati sa kathamIzvarasyAvAsaM pravizya yE darzanIyapUpA yAjakAn vinAnyasya kasyApi na bhakSyAstAnEva bubhujE saggilOkEbhyO'pi dadau|