kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvO vidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEva nUtanadrAkSArasO nUtanakutUSu sthApanIyaH|
मार्क 2:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM yIzu ryadA vizrAmavArE zasyakSEtrENa gacchati tadA tasya ziSyA gacchantaH zasyamanjjarIzchEttuM pravRttAH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं यीशु र्यदा विश्रामवारे शस्यक्षेत्रेण गच्छति तदा तस्य शिष्या गच्छन्तः शस्यमञ्जरीश्छेत्तुं प्रवृत्ताः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং যীশু ৰ্যদা ৱিশ্ৰামৱাৰে শস্যক্ষেত্ৰেণ গচ্ছতি তদা তস্য শিষ্যা গচ্ছন্তঃ শস্যমঞ্জৰীশ্ছেত্তুং প্ৰৱৃত্তাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং যীশু র্যদা ৱিশ্রামৱারে শস্যক্ষেত্রেণ গচ্ছতি তদা তস্য শিষ্যা গচ্ছন্তঃ শস্যমঞ্জরীশ্ছেত্তুং প্রৱৃত্তাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ယီၑု ရျဒါ ဝိၑြာမဝါရေ ၑသျက္ၐေတြေဏ ဂစ္ဆတိ တဒါ တသျ ၑိၐျာ ဂစ္ဆန္တး ၑသျမဉ္ဇရီၑ္ဆေတ္တုံ ပြဝၖတ္တား၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં યીશુ ર્યદા વિશ્રામવારે શસ્યક્ષેત્રેણ ગચ્છતિ તદા તસ્ય શિષ્યા ગચ્છન્તઃ શસ્યમઞ્જરીશ્છેત્તું પ્રવૃત્તાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM yIzu ryadA vizrAmavAre zasyakSetreNa gacchati tadA tasya ziSyA gacchantaH zasyamaJjarIzchettuM pravRttAH| |
kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvO vidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEva nUtanadrAkSArasO nUtanakutUSu sthApanIyaH|