purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|
मार्क 2:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kOpi janaH purAtanavastrE nUtanavastraM na sIvyati, yatO nUtanavastrENa saha sEvanE kRtE jIrNaM vastraM chidyatE tasmAt puna rmahat chidraM jAyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কোপি জনঃ পুৰাতনৱস্ত্ৰে নূতনৱস্ত্ৰং ন সীৱ্যতি, যতো নূতনৱস্ত্ৰেণ সহ সেৱনে কৃতে জীৰ্ণং ৱস্ত্ৰং ছিদ্যতে তস্মাৎ পুন ৰ্মহৎ ছিদ্ৰং জাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কোপি জনঃ পুরাতনৱস্ত্রে নূতনৱস্ত্রং ন সীৱ্যতি, যতো নূতনৱস্ত্রেণ সহ সেৱনে কৃতে জীর্ণং ৱস্ত্রং ছিদ্যতে তস্মাৎ পুন র্মহৎ ছিদ্রং জাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကောပိ ဇနး ပုရာတနဝသ္တြေ နူတနဝသ္တြံ န သီဝျတိ, ယတော နူတနဝသ္တြေဏ သဟ သေဝနေ ကၖတေ ဇီရ္ဏံ ဝသ္တြံ ဆိဒျတေ တသ္မာတ် ပုန ရ္မဟတ် ဆိဒြံ ဇာယတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કોપિ જનઃ પુરાતનવસ્ત્રે નૂતનવસ્ત્રં ન સીવ્યતિ, યતો નૂતનવસ્ત્રેણ સહ સેવને કૃતે જીર્ણં વસ્ત્રં છિદ્યતે તસ્માત્ પુન ર્મહત્ છિદ્રં જાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kopi janaH purAtanavastre nUtanavastraM na sIvyati, yato nUtanavastreNa saha sevane kRte jIrNaM vastraM chidyate tasmAt puna rmahat chidraM jAyate| |
purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|
yasmin kAlE tEbhyaH sakAzAd varO nESyatE sa kAla Agacchati, tasmin kAlE tE janA upavatsyanti|
kOpi janaH purAtanakutUSu nUtanaM drAkSArasaM na sthApayati, yatO nUtanadrAkSArasasya tEjasA tAH kutvO vidIryyantE tatO drAkSArasazca patati kutvazca nazyanti, ataEva nUtanadrAkSArasO nUtanakutUSu sthApanIyaH|
sOparamapi dRSTAntaM kathayAmbabhUva purAtanavastrE kOpi nutanavastraM na sIvyati yatastEna sEvanEna jIrNavastraM chidyatE, nUtanapurAtanavastrayO rmElanjca na bhavati|
mAnuSikaparIkSAtiriktA kApi parIkSA yuSmAn nAkrAmat, Izvarazca vizvAsyaH sO'tizaktyAM parIkSAyAM patanAt yuSmAn rakSiSyati, parIkSA ca yad yuSmAbhiH sOPhuM zakyatE tadarthaM tayA saha nistArasya panthAnaM nirUpayiSyati|