ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 16:20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastE prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArEbhirE prabhustu tESAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्ते प्रस्थाय सर्व्वत्र सुसंवादीयकथां प्रचारयितुमारेभिरे प्रभुस्तु तेषां सहायः सन् प्रकाशिताश्चर्य्यक्रियाभिस्तां कथां प्रमाणवतीं चकार। इति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তে প্ৰস্থায সৰ্ৱ্ৱত্ৰ সুসংৱাদীযকথাং প্ৰচাৰযিতুমাৰেভিৰে প্ৰভুস্তু তেষাং সহাযঃ সন্ প্ৰকাশিতাশ্চৰ্য্যক্ৰিযাভিস্তাং কথাং প্ৰমাণৱতীং চকাৰ| ইতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তে প্রস্থায সর্ৱ্ৱত্র সুসংৱাদীযকথাং প্রচারযিতুমারেভিরে প্রভুস্তু তেষাং সহাযঃ সন্ প্রকাশিতাশ্চর্য্যক্রিযাভিস্তাং কথাং প্রমাণৱতীং চকার| ইতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တေ ပြသ္ထာယ သရွွတြ သုသံဝါဒီယကထာံ ပြစာရယိတုမာရေဘိရေ ပြဘုသ္တု တေၐာံ သဟာယး သန် ပြကာၑိတာၑ္စရျျကြိယာဘိသ္တာံ ကထာံ ပြမာဏဝတီံ စကာရ၊ ဣတိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તે પ્રસ્થાય સર્વ્વત્ર સુસંવાદીયકથાં પ્રચારયિતુમારેભિરે પ્રભુસ્તુ તેષાં સહાયઃ સન્ પ્રકાશિતાશ્ચર્ય્યક્રિયાભિસ્તાં કથાં પ્રમાણવતીં ચકાર| ઇતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataste prasthAya sarvvatra susaMvAdIyakathAM pracArayitumArebhire prabhustu teSAM sahAyaH san prakAzitAzcaryyakriyAbhistAM kathAM pramANavatIM cakAra| iti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 16:20
15 अन्तरसन्दर्भाः  

atha prabhustAnityAdizya svargaM nItaH san paramEzvarasya dakSiNa upavivEza|


prathamatO yE sAkSiNO vAkyapracArakAzcAsan tE'smAkaM madhyE yadyat sapramANaM vAkyamarpayanti sma


tadanusAratO'nyEpi bahavastadvRttAntaM racayituM pravRttAH|


ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|


tataH paraM prEritAnAM hastai rlOkAnAM madhyE bahvAzcaryyANyadbhutAni karmmANyakriyanta; tadA ziSyAH sarvva EkacittIbhUya sulEmAnO 'lindE sambhUyAsan|


kEvalaM tAnyEva vinAnyasya kasyacit karmmaNO varNanAM karttuM pragalbhO na bhavAmi| tasmAt A yirUzAlama illUrikaM yAvat sarvvatra khrISTasya susaMvAdaM prAcArayaM|


tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|


tarhyasmAbhistAdRzaM mahAparitrANam avajnjAya kathaM rakSA prApsyatE, yat prathamataH prabhunA prOktaM tatO'smAn yAvat tasya zrOtRbhiH sthirIkRtaM,


aparaM lakSaNairadbhutakarmmabhi rvividhazaktiprakAzEna nijEcchAtaH pavitrasyAtmanO vibhAgEna ca yad IzvarENa pramANIkRtam abhUt|