mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
मार्क 16:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं तैः सर्पेषु धृतेषु प्राणनाशकवस्तुनि पीते च तेषां कापि क्षति र्न भविष्यति; रोगिणां गात्रेषु करार्पिते तेऽरोगा भविष्यन्ति च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং তৈঃ সৰ্পেষু ধৃতেষু প্ৰাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি ৰ্ন ভৱিষ্যতি; ৰোগিণাং গাত্ৰেষু কৰাৰ্পিতে তেঽৰোগা ভৱিষ্যন্তি চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং তৈঃ সর্পেষু ধৃতেষু প্রাণনাশকৱস্তুনি পীতে চ তেষাং কাপি ক্ষতি র্ন ভৱিষ্যতি; রোগিণাং গাত্রেষু করার্পিতে তেঽরোগা ভৱিষ্যন্তি চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ တဲး သရ္ပေၐု ဓၖတေၐု ပြာဏနာၑကဝသ္တုနိ ပီတေ စ တေၐာံ ကာပိ က္ၐတိ ရ္န ဘဝိၐျတိ; ရောဂိဏာံ ဂါတြေၐု ကရာရ္ပိတေ တေ'ရောဂါ ဘဝိၐျန္တိ စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં તૈઃ સર્પેષુ ધૃતેષુ પ્રાણનાશકવસ્તુનિ પીતે ચ તેષાં કાપિ ક્ષતિ ર્ન ભવિષ્યતિ; રોગિણાં ગાત્રેષુ કરાર્પિતે તેઽરોગા ભવિષ્યન્તિ ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM taiH sarpeSu dhRteSu prANanAzakavastuni pIte ca teSAM kApi kSati rna bhaviSyati; rogiNAM gAtreSu karArpite te'rogA bhaviSyanti ca| |
mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
pazyata sarpAn vRzcikAn ripOH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|
yat paridhEyE gAtramArjanavastrE vA tasya dEhAt pIPitalOkAnAm samIpam AnItE tE nirAmayA jAtA apavitrA bhUtAzca tEbhyO bahirgatavantaH|
tad dRSTvA pitarastEbhyO'kathayat, hE isrAyElIyalOkA yUyaM kutO 'nEnAzcaryyaM manyadhvE? AvAM nijazaktyA yadvA nijapuNyEna khanjjamanuSyamEnaM gamitavantAviti cintayitvA AvAM prati kutO'nanyadRSTiM kurutha?
imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yO vizvAsaH sa taM yuSmAkaM sarvvESAM sAkSAt sampUrNarUpENa svastham akArSIt|
tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|
yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|
tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|
hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|
adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|