sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,
मार्क 16:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zESata EkAdazaziSyESu bhOjanOpaviSTESu yIzustEbhyO darzanaM dadau tathOtthAnAt paraM taddarzanaprAptalOkAnAM kathAyAmavizvAsakaraNAt tESAmavizvAsamanaHkAThinyAbhyAM hEtubhyAM sa tAMstarjitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शेषत एकादशशिष्येषु भोजनोपविष्टेषु यीशुस्तेभ्यो दर्शनं ददौ तथोत्थानात् परं तद्दर्शनप्राप्तलोकानां कथायामविश्वासकरणात् तेषामविश्वासमनःकाठिन्याभ्यां हेतुभ्यां स तांस्तर्जितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শেষত একাদশশিষ্যেষু ভোজনোপৱিষ্টেষু যীশুস্তেভ্যো দৰ্শনং দদৌ তথোত্থানাৎ পৰং তদ্দৰ্শনপ্ৰাপ্তলোকানাং কথাযামৱিশ্ৱাসকৰণাৎ তেষামৱিশ্ৱাসমনঃকাঠিন্যাভ্যাং হেতুভ্যাং স তাংস্তৰ্জিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শেষত একাদশশিষ্যেষু ভোজনোপৱিষ্টেষু যীশুস্তেভ্যো দর্শনং দদৌ তথোত্থানাৎ পরং তদ্দর্শনপ্রাপ্তলোকানাং কথাযামৱিশ্ৱাসকরণাৎ তেষামৱিশ্ৱাসমনঃকাঠিন্যাভ্যাং হেতুভ্যাং স তাংস্তর্জিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑေၐတ ဧကာဒၑၑိၐျေၐု ဘောဇနောပဝိၐ္ဋေၐု ယီၑုသ္တေဘျော ဒရ္ၑနံ ဒဒေါ် တထောတ္ထာနာတ် ပရံ တဒ္ဒရ္ၑနပြာပ္တလောကာနာံ ကထာယာမဝိၑွာသကရဏာတ် တေၐာမဝိၑွာသမနးကာဌိနျာဘျာံ ဟေတုဘျာံ သ တာံသ္တရ္ဇိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શેષત એકાદશશિષ્યેષુ ભોજનોપવિષ્ટેષુ યીશુસ્તેભ્યો દર્શનં દદૌ તથોત્થાનાત્ પરં તદ્દર્શનપ્રાપ્તલોકાનાં કથાયામવિશ્વાસકરણાત્ તેષામવિશ્વાસમનઃકાઠિન્યાભ્યાં હેતુભ્યાં સ તાંસ્તર્જિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zeSata ekAdazaziSyeSu bhojanopaviSTeSu yIzustebhyo darzanaM dadau tathotthAnAt paraM taddarzanaprAptalokAnAM kathAyAmavizvAsakaraNAt teSAmavizvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn| |
sa yatra yatra purE bahvAzcaryyaM karmma kRtavAn, tannivAsinAM manaHparAvRttyabhAvAt tAni nagarANi prati hantEtyuktA kathitavAn,
tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?
tadA sa tAvuvAca, hE abOdhau hE bhaviSyadvAdibhiruktavAkyaM pratyEtuM vilambamAnau;
atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|
aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|
pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|
tataH paraM tibiriyAjaladhEstaTE yIzuH punarapi ziSyEbhyO darzanaM dattavAn darzanasyAkhyAnamidam|
catvAriMzaddinAni yAvat tEbhyaH prEritEbhyO darzanaM dattvEzvarIyarAjyasya varNanama akarOt|
yESvahaM prIyE tAn sarvvAn bhartsayAmi zAsmi ca, atastvam udyamaM vidhAya manaH parivarttaya|