yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|
मार्क 15:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च काराबद्धे कस्तिंश्चित् जने तन्महोत्सवकाले लोकै र्याचिते देशाधिपतिस्तं मोचयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ কাৰাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ ৰ্যাচিতে দেশাধিপতিস্তং মোচযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ কারাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ র্যাচিতে দেশাধিপতিস্তং মোচযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ကာရာဗဒ္ဓေ ကသ္တိံၑ္စိတ် ဇနေ တန္မဟောတ္သဝကာလေ လောကဲ ရျာစိတေ ဒေၑာဓိပတိသ္တံ မောစယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ કારાબદ્ધે કસ્તિંશ્ચિત્ જને તન્મહોત્સવકાલે લોકૈ ર્યાચિતે દેશાધિપતિસ્તં મોચયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca kArAbaddhe kastiMzcit jane tanmahotsavakAle lokai ryAcite dezAdhipatistaM mocayati| |
yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE|
kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE|
yE ca pUrvvamupaplavamakArSurupaplavE vadhamapi kRtavantastESAM madhyE tadAnOM barabbAnAmaka EkO baddha AsIt|
kintu pitarO bahirdvArasya samIpE'tiSThad ataEva mahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat|
tataH pIlAtO yIzuM kruzE vEdhituM tESAM hastESu samArpayat, tatastE taM dhRtvA nItavantaH|
kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|
kintu phISTO yihUdIyAn santuSTAn karttum abhilaSan paulam abhASata tvaM kiM yirUzAlamaM gatvAsmin abhiyOgE mama sAkSAd vicAritO bhaviSyasi?